WORKSHEET-13 CLASS-IX
सूक्तिमौक्त्तिकम्-01
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च|
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु
हतो हतः||
सरलार्थः – चरित्र
की यत्न से रक्षा करनी चाहिये, धन आता है और चला
जाता है , धन से क्षीण होने पर भी कुछ क्षीण नही होता, चरित्र से मरा व्यक्ति मृत के समान होता है |
vI. एकपदेन उत्तरत –
v(i) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
v(ii) वृत्तं केन संरक्षेद्?
vII. पूर्णवाक्येन उत्तरत-
v(i) कस्मात् क्षीणः हतः भवति?
vIII. भाषिक कार्यम्-
v(i) ‘गच्छति’ इत्यर्थे
अत्र पद्यान्शे किम पर्यायपदं प्रयुक्तं?
v(ii) ‘संरक्षेद्’ पदे कः उपसर्गः प्रयुक्तः?
v(iii)’वित्तमेति’ पदे संधिच्छेदं कुरु ?