शब्दरूप
आधारित कार्यपत्रक (WORKSHEET)-05
“किम्” ( प्रश्नवाचक पुल्लिङ्ग शब्दरूप )
क) बालक: मंदम् - मंदम् हसति।
ख) श्रमिका: खनित्रम् चालयति।
ग) मानवा: प्रियवाक्यप्रदानेन तुष्यन्ति।
घ) वसन्तसमये पिककाकयो: भेद: भवति।
ड) कृषिकजनानाम् गृहेषु समृद्धि: भवति।
च) जना: जलम् पिबन्ति।
छ) भारतदेशे बहवः कृषकाः सन्ति ।
ज) वृक्षेषु फलाः सन्ति।
झ) माता पुत्राय भोजनं पाचयति।
ञ) सर्वेभ्यः जनाः परोपकारः अस्ति।
October 17, 2020 2:52 pm
Mam ya work karna ha