Worksheet 04
( अपठित गद्यांश )
कक्षा- 6,
7, 8
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-
(नीचे
लिखे
गद्यांश
को
पढ़कर
पूछे
गए
प्रश्नों
के
उत्तर
दें)
एकः काकः वृक्षस्य छायायाम् रोटिकां खादति। तदा तत्र एकः कुक्कुरः आगच्छति। कथयति-हे काकराज! त्वम् मधुरं गायसि। मूर्खः काकः गीतं गायति। रोटिका अधः पतति। चतुरः कुक्कुरः रोटिकां खादति, हसति धावति च।
(क) एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)
1. वृक्षे
कः तिष्ठति ?
2. कः
तत्र
आगच्छति ?
3. गीतम्
कः गायति ?
4. रोटिका
कुत्र पतति ?
(ख) पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)
1. कुक्कुरः
काकम्
किम् कथयति ?
(ग) निर्देशानुसारं उत्तरत (निर्देश के अनुसार उत्तर दीजिए)
1."चतुरः"
इति
शब्दस्य
विलोमपदम्
अनुच्छेदात्
एव
चित्वा
लिखत।
2."मूर्खः काकः"
अनयोः
पदयोः
किम्
विशेषणपदम् ?
3."उपरि"
इति
शब्दस्य
विलोमपदम्
अनुच्छेदात्
चित्वा
लिखत।
October 12, 2020 10:35 am
Hi