twitter
rss

किसी भी प्रकार की नई worksheet, quiz, tests, PPT, games को पाने के लिए हमारे WHATSAPP GROUP से जुड़े। Click on - JOIN WHATSAPP



Worksheet 04

( अपठित गद्यांश )

कक्षा- 6, 7, 8


 

अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-

(नीचे लिखे गद्यांश को पढ़कर पूछे गए प्रश्नों के उत्तर दें)

 

       एकः काकः वृक्षस्य छायायाम् रोटिकां खादति। तदा तत्र एकः कुक्कुरः आगच्छति। कथयति-हे काकराज! त्वम् मधुरं गायसि। मूर्खः काकः गीतं गायति। रोटिका अधः पतति। चतुरः कुक्कुरः रोटिकां खादति, हसति धावति च।

 

() एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)

1. वृक्षे कः तिष्ठति ?

2. कः तत्र आगच्छति ?

3. गीतम् कः गायति ?

4. रोटिका कुत्र पतति ?

 

() पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)

1. कुक्कुरः काकम् किम् कथयति ?

 

() निर्देशानुसारं उत्तरत (निर्देश के अनुसार उत्तर दीजिए)

1."चतुरः" इति शब्दस्य विलोमपदम् अनुच्छेदात् एव चित्वा लिखत।

2."मूर्खः काकः" अनयोः पदयोः किम् विशेषणपदम् ?

3."उपरि" इति शब्दस्य विलोमपदम् अनुच्छेदात् चित्वा लिखत।