WORKSHEET-14 CLASS-IX
सूक्तिमौक्त्तिकम्-02
प्रियवाक्यप्रदानेन
सर्वे तुष्यन्ति जन्तवः|
तस्मात्
तदेव वक्तव्यम् वचने का दरिद्रता||
सरलार्थः – प्रिय वाक्य बोलने से सभी जीव प्रसन्न होते
हैं| इसलिये प्रिय ही बोलना चाहिये| प्रिय बोलने में क्या कंजूसी?
प्रश्ना:
I. एकपदेन उत्तरत –
v (i) जन्तव: केन विधिना तुष्यन्ति ?
v (ii) प्रियवाक्यप्रदानेन के जन्तवः तुष्यन्ति ?
II. पूर्णवाक्येन उत्तरत-
v (i) कस्मात् तदैव वक्तव्यम् ?
III. भाषिक कार्यम्-
v (i) ‘तोषम् अनुभवन्ति’ इत्यर्थे अत्र पद्यान्शे
किम पर्यायपदं
प्रयुक्तं?
v (ii) ‘तदैव’ पदे संधिच्छेदम् कुरु?
v (iii) ‘वचने’ पदे का विभक्ति: प्रयुक्ता ?