कक्षा नवमी गोदोहनम् कायर्पत्रकः-10 ( प्रथमं दृश्यम् )
( मल्लिका मोदकानि
रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति )
(मल्लिका लड्डुओं को बनाते हुए मंदस्वर में भगवान शंकर की स्तुति करती है।)
( ततः प्रिवशित
मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः । )
(तभी चंदन लड्डुओं की
खुशबू का अनुभव करते हुए प्रसन्नमन से प्रवेश करता है।)
चन्दनः --
अहा ! सुगन्धस्तु मनोहरः
( विलोक्य ) अये मोदकानि रच्यन्ते ? ( प्रसन्नः भूत्वा )
आस्वादयामि
तावत् । ( मोदकं गृहीतुमिच्छित )
चंदन
--अहा! खुशबू तो मनोहर
है,( देखते हुए ) अरे लड्डू बनाए जा रहे
हैं ? (खुश होकर ) तब
तो
चख लेता हूं । ( लड्डू को लेना चाहता है। )
मल्लिका --
( सक्रोधम् ) विरम । विरम । मा स्पृश !
एतानि मोदकानि ।
मल्लिका
-- ( गुस्से से ) रुको
रुको,मत छुओ ! इन लड्डुओं को।
चन्दनः
-- किमर्थम् क्रुध्यसि ! तव हस्तिनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रियतुम्
अक्षमः
अस्मि , किं न जानासि तवमिदम् ? चंदन -- किसलिए गुस्सा करती हो? तुम्हारे
हाथ से बनाए हुए लड्डुओं को देख कर मैं अपनी जिह्वा के लालच को नियंत्रित करने में
असमर्थ हूं। क्या तुम यह नहीं जानती हो?
मल्लिका --
सम्यग् जानामि नाथ ! परम् एतानि
मोदकानि पूजानिमत्तानि सन्ति ।
मल्लिका
– नाथ! अच्छी तरह से जानती
हूं। परंतु यह लड्डू पूजा के लिए हैं।
चन्दनः
-- तर्हि , शीघ्रमेव पूजनं
सम्पादय । प्रसादं च देहि ।
चंदन
-- तो जल्दी ही पूजा संपादित करो,
और प्रसाद दो।
मल्लिका --
भो ! अत्र पूजनं न भविष्यति
। अहं स्वसखिभि सह श्वः प्रातः काशीविश्वनाथमिन्दरं प्रति गमिष्यामि , तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः ।
मल्लिका
-- अरे यहां पूजन नहीं होगा। मैं अपनी सहेलियों के साथ कल सुबह
काशी विश्वनाथ मंदिर की ओर जाऊँगी, वहां हम
सब गंगा स्नान और धर्म यात्रा करेंगे।
चन्दनः— सखीभि: सह ! न मया सह ! ( विषादं नाटयित )
चंदन:
-- सहेलियों के साथ! मेरे साथ
नहीं! (दुख का नाटक करता है।)
मल्लिका -- आम् । चम्पा , गौरी , माया
, मोहिनी , कपिलाद्याः सर्वा गच्छन्ति । अतः
, मया सह तवागमनस्य औचित्यं नास्ति । वयं सप्ताहान्ते प्रत्यागमिष्यामः
। तावत् , गृह व्यवस्था , धेनोः दुग्धदोहनव्यवस्थाञ्च
परिपालय । मल्लिका -- हाँ
चंपा, गौरी, माया, मोहिनी, कपिला, आदि सभी जा रही
हैं। इसीलिए मेरे साथ तुम्हारे
आने का कोई मतलब नहीं है। हम सब सप्ताह के अंत में वापस आ जाएंगे,
तब तक घर की
व्यवस्था
और गाय के दूध दोहन की व्यवस्था संभालो।
अभ्यास
1.एकपदेन उत्तरत–
( क
) मल्लिका कानि रचयति?
( ख
) मल्लिका मोदकानि रचयन्ती मन्दस्वरेण कस्य स्तुतिं करोति?
( ग
) मोदकानि कानि निमित्तानि सन्ति ?
( घ
) का मोदकानि रचयति?
( ङ
) मल्लिका मोदकानि रचयन्ती कथं शिवस्तुतिं स्तुतिं करोति?
( च
) क: मनोहरः अस्ति ?
2.पूणवार्क्येन उत्तरत–
( क
) मल्लिका प्रातः कुत्र
गमिष्यति ?
( ख
) मल्लिका कदा प्रत्यागमिष्यति ?
3.
निर्देशानुसारम् उत्तरत–
( क
) ' मन्दस्वरेण ' इत्यनयोः
किं विशेषण पदम् ?
( ख ) ' क्रुधः
' इत्यस्य
विलोमपदं चिनुत ।
October 12, 2020 12:29 pm
Worksheet 4
Class x