twitter
rss

किसी भी प्रकार की नई worksheet, quiz, tests, PPT, games को पाने के लिए हमारे WHATSAPP GROUP से जुड़े। Click on - JOIN WHATSAPP




   अव्यय आधारित कार्यपत्रक् (WORKSHEET)

अपि (भी) - अहमपि गृहं गमिष्यामि।

उच्चैः (ऊँचा) - कपोतः उच्चैः न गच्छति।

अत्र (यहाँ) - अत्र शुकाः वदन्ति।

तत्र (वहाँ) - तत्र पठनाय गच्छ।

सहसा (अचानक) - सहसा मृगं अपश्यत्।

वृथा (बेकार) - वृथा मा वद।

शनैः (धीरे) - वृद्धः शनैः चलति।

मा (मत) - त्वम् मा वद।

पुरा ( पहले/प्राचीन काल मे) - पुरा एकः सत्यवादी नृपः आसीत्।

इतस्ततः (इधर - उधर) - सः इतस्ततः क्रीडति।

विना (के बिना/बगैर) - सीता रामं विना वनं न गच्छति।

श्व: (आने वाला कल) - अहं श्वः विद्यालयं न आगमिष्यामि।

कुत्र (कहाँ) - त्वं कुत्र गच्छसि?

अव्यय आधारित quiz के लिए लिंक –  PLAY QUIZ”

2 comments:

  1. अत्यंत रोचक

  1. Please tell me what can I do in this website in starting to end
    🙏

Post a Comment