twitter
rss

किसी भी प्रकार की नई worksheet, quiz, tests, PPT, games को पाने के लिए हमारे WHATSAPP GROUP से जुड़े। Click on - JOIN WHATSAPP




WORKSHEET-06                CLASS-IX

       उपपद विभक्ति - भाग 02

दा - राजा ब्राह्मणेभ्यः वस्त्रं ददाति

भी - सिंह: मृगात विभेति

कूप - पिता बालकाय कुप्यति

उपरि - वानरः वृक्षस्योपरी तिष्ठति।

निपुणः - राम: अध्यापने निपुणः वर्तते।  

स्निह् - पिता सुतायाम् स्निह्यति

उभयतः - नगरम् उभयतः नदी वहति

परितः - विद्यालयम् परितः राजपथम् वर्तते।

अलम् - अलम् कोलाहलेन।

नमः - नीलकण्ठाय नमः

बहिः - विद्यालयात बहि: देवालयः अस्ति।



Q.1 गुरुः .......... स्निह्यति। (छात्र)

Q.2 सर्वे युवकाः ..……..... निपुणाः आसन्। (धावन्)

Q.3 श्यामः .......... विभेति। (सर्प)

Q.4 सः कण्वः तु .......... कुशलः अस्ति। (नर्तन्)

Q.5 पशव: ......... सह चरन्ति। (पशु)

Q.6 .......... उभयतः वृक्षा: शोभन्ते। (नदी)

Q.7 छात्रा: ...........परितः क्रीडन्ति। (वृक्ष)

Q.8 ............. नमः। (शिव)

Q.9 सुरेश: ............ विभेति। (सिंह)

Q.10 तस्मै श्री ............. नमः। (गुरु)




1 comments:

  1. Worksheet 6 ke answer bhejo

Post a Comment