WORKSHEET-03 CLASS-X
व्यञ्जन सन्धि (PART-1)
वर्गीय प्रथम वर्ण के तुरन्त बाद यदि कोई स्वर, वर्गीय
तृतीय वर्ण, चतुर्थ
वर्ण, य्, र्, ल्, व्, ह् में से कोई हो, तो प्रथमवर्ण तृतीयवर्ण में बदल जाता
है।
(क् ग् में, च् ज्
में, ट् ड् में, त् द्
में
और प् ब् में बदल जाएगा)
जैसे-
जगत् + ईशः ( यहाँ त्
वर्ण द् में बदल जाएगा) = जगदीश:
दिक् + अम्बरः (क् वर्ण
ग् में बदल जाएगा) = दिगम्बरः
सन्धि/सन्धिच्छेदं वा कुरुत -
वाक् + ईशा = __________
जगत् + अम्बा = __________
सुप् + अन्तः = __________
षट् + आननः = __________
अच् + अन्तः = __________
चलत् + अनिशम् = _________
_________ +________
= वाग्दानम्
_________ +________
= षण्मुखः
_________ +________ =
सदाचारः
_________ +________ =
अब्दः

July 29, 2020 8:41 am
1. वागीशा
2. जगदम्बा
3. सुबन्त:
4. षडानन:
5. अजन्त:
6. चलदनिशम्
7. वाक् + दानम्
8. षट् + मुख:
9. सत् + आचारः
10. अप् + द: