twitter
rss

किसी भी प्रकार की नई worksheet, quiz, tests, PPT, games को पाने के लिए हमारे WHATSAPP GROUP से जुड़े। Click on - JOIN WHATSAPP




WORKSHEET-03                         CLASS-IX

 विभक्ति
 एकवचन
 द्विवचन
 बहुवचन
 सप्तमी
बालके
 बालकयोः
 बालकेषु
 सप्तमी
 लतायाम्
लतयोः
लतासु



Q.1 कोष्ठकागतेषु पदेषु सप्तमी विभक्ते: प्रयोगं कृत्वा रिक्तस्थानपूर्तिं कुरुत –

(i) खग: ........... नीडम् करोति । ( शाखा )

(ii) अस्मिन् ............ किमर्थं पर्यटसि। ( निदाघदिवस )

(iii) ............ हिमालयः उच्चतम: । ( नग )

(iv) बालः ............ क्रीडीतुं निर्जगाम । ( पाठशाला गमनवेला )



Q.2 ' ' स्तम्भे समस्त पदानि ' ' स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथा समक्षं लिखत -

(क) दृष्टिपथं  -         (१) पुष्पाणां उद्यानम्

(ख) पुस्तकदासाः -      (२) विद्यायाः व्यसनी

(ग) विद्या व्यसनी   -   (३) दृष्टेः पन्थाः

(घ) पुष्पोद्यानम् -       (४) पुस्तकानां दासाः





Q.3 अधोलिखितानां शब्दानां विलोंपदम् लिखत -

(i) पश्चात्             (i) कृष्ण:

(ii) अधः             (ii) पुरा

(iii) श्वेतः             (iv) उपरि

(iv) सूर्यास्त:             (iii) सुर्योदय:



3 comments:

  1. Q.1 (i) शाखायाम्
    (ii) निदाघदिवसे
    (iii) नगेषु
    (iv) पाठशाला गमनवेलयां

    Q.२ (i) दृष्टेः पन्था:
    (ii) पुस्तकानां दासा
    (iii) विद्याया: व्यसनी
    (iv) पुष्पाणां उद्यानम्

    Q.३ (i) पुरा
    (ii) उपरि
    (iii) कृष्णः
    (iv) सूर्योदयः

  1. Yes

  1. Ffigi

Post a Comment